Declension table of ?yajñaśīla

Deva

NeuterSingularDualPlural
Nominativeyajñaśīlam yajñaśīle yajñaśīlāni
Vocativeyajñaśīla yajñaśīle yajñaśīlāni
Accusativeyajñaśīlam yajñaśīle yajñaśīlāni
Instrumentalyajñaśīlena yajñaśīlābhyām yajñaśīlaiḥ
Dativeyajñaśīlāya yajñaśīlābhyām yajñaśīlebhyaḥ
Ablativeyajñaśīlāt yajñaśīlābhyām yajñaśīlebhyaḥ
Genitiveyajñaśīlasya yajñaśīlayoḥ yajñaśīlānām
Locativeyajñaśīle yajñaśīlayoḥ yajñaśīleṣu

Compound yajñaśīla -

Adverb -yajñaśīlam -yajñaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria