Declension table of ?yajñaśīla

Deva

MasculineSingularDualPlural
Nominativeyajñaśīlaḥ yajñaśīlau yajñaśīlāḥ
Vocativeyajñaśīla yajñaśīlau yajñaśīlāḥ
Accusativeyajñaśīlam yajñaśīlau yajñaśīlān
Instrumentalyajñaśīlena yajñaśīlābhyām yajñaśīlaiḥ yajñaśīlebhiḥ
Dativeyajñaśīlāya yajñaśīlābhyām yajñaśīlebhyaḥ
Ablativeyajñaśīlāt yajñaśīlābhyām yajñaśīlebhyaḥ
Genitiveyajñaśīlasya yajñaśīlayoḥ yajñaśīlānām
Locativeyajñaśīle yajñaśīlayoḥ yajñaśīleṣu

Compound yajñaśīla -

Adverb -yajñaśīlam -yajñaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria