Declension table of ?yajñaśiṣṭāśana

Deva

NeuterSingularDualPlural
Nominativeyajñaśiṣṭāśanam yajñaśiṣṭāśane yajñaśiṣṭāśanāni
Vocativeyajñaśiṣṭāśana yajñaśiṣṭāśane yajñaśiṣṭāśanāni
Accusativeyajñaśiṣṭāśanam yajñaśiṣṭāśane yajñaśiṣṭāśanāni
Instrumentalyajñaśiṣṭāśanena yajñaśiṣṭāśanābhyām yajñaśiṣṭāśanaiḥ
Dativeyajñaśiṣṭāśanāya yajñaśiṣṭāśanābhyām yajñaśiṣṭāśanebhyaḥ
Ablativeyajñaśiṣṭāśanāt yajñaśiṣṭāśanābhyām yajñaśiṣṭāśanebhyaḥ
Genitiveyajñaśiṣṭāśanasya yajñaśiṣṭāśanayoḥ yajñaśiṣṭāśanānām
Locativeyajñaśiṣṭāśane yajñaśiṣṭāśanayoḥ yajñaśiṣṭāśaneṣu

Compound yajñaśiṣṭāśana -

Adverb -yajñaśiṣṭāśanam -yajñaśiṣṭāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria