Declension table of ?yajñaśiṣṭa

Deva

NeuterSingularDualPlural
Nominativeyajñaśiṣṭam yajñaśiṣṭe yajñaśiṣṭāni
Vocativeyajñaśiṣṭa yajñaśiṣṭe yajñaśiṣṭāni
Accusativeyajñaśiṣṭam yajñaśiṣṭe yajñaśiṣṭāni
Instrumentalyajñaśiṣṭena yajñaśiṣṭābhyām yajñaśiṣṭaiḥ
Dativeyajñaśiṣṭāya yajñaśiṣṭābhyām yajñaśiṣṭebhyaḥ
Ablativeyajñaśiṣṭāt yajñaśiṣṭābhyām yajñaśiṣṭebhyaḥ
Genitiveyajñaśiṣṭasya yajñaśiṣṭayoḥ yajñaśiṣṭānām
Locativeyajñaśiṣṭe yajñaśiṣṭayoḥ yajñaśiṣṭeṣu

Compound yajñaśiṣṭa -

Adverb -yajñaśiṣṭam -yajñaśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria