Declension table of ?yajñaśeṣa

Deva

MasculineSingularDualPlural
Nominativeyajñaśeṣaḥ yajñaśeṣau yajñaśeṣāḥ
Vocativeyajñaśeṣa yajñaśeṣau yajñaśeṣāḥ
Accusativeyajñaśeṣam yajñaśeṣau yajñaśeṣān
Instrumentalyajñaśeṣeṇa yajñaśeṣābhyām yajñaśeṣaiḥ yajñaśeṣebhiḥ
Dativeyajñaśeṣāya yajñaśeṣābhyām yajñaśeṣebhyaḥ
Ablativeyajñaśeṣāt yajñaśeṣābhyām yajñaśeṣebhyaḥ
Genitiveyajñaśeṣasya yajñaśeṣayoḥ yajñaśeṣāṇām
Locativeyajñaśeṣe yajñaśeṣayoḥ yajñaśeṣeṣu

Compound yajñaśeṣa -

Adverb -yajñaśeṣam -yajñaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria