Declension table of ?yajñaśatru

Deva

MasculineSingularDualPlural
Nominativeyajñaśatruḥ yajñaśatrū yajñaśatravaḥ
Vocativeyajñaśatro yajñaśatrū yajñaśatravaḥ
Accusativeyajñaśatrum yajñaśatrū yajñaśatrūn
Instrumentalyajñaśatruṇā yajñaśatrubhyām yajñaśatrubhiḥ
Dativeyajñaśatrave yajñaśatrubhyām yajñaśatrubhyaḥ
Ablativeyajñaśatroḥ yajñaśatrubhyām yajñaśatrubhyaḥ
Genitiveyajñaśatroḥ yajñaśatrvoḥ yajñaśatrūṇām
Locativeyajñaśatrau yajñaśatrvoḥ yajñaśatruṣu

Compound yajñaśatru -

Adverb -yajñaśatru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria