Declension table of ?yajñaśamala

Deva

NeuterSingularDualPlural
Nominativeyajñaśamalam yajñaśamale yajñaśamalāni
Vocativeyajñaśamala yajñaśamale yajñaśamalāni
Accusativeyajñaśamalam yajñaśamale yajñaśamalāni
Instrumentalyajñaśamalena yajñaśamalābhyām yajñaśamalaiḥ
Dativeyajñaśamalāya yajñaśamalābhyām yajñaśamalebhyaḥ
Ablativeyajñaśamalāt yajñaśamalābhyām yajñaśamalebhyaḥ
Genitiveyajñaśamalasya yajñaśamalayoḥ yajñaśamalānām
Locativeyajñaśamale yajñaśamalayoḥ yajñaśamaleṣu

Compound yajñaśamala -

Adverb -yajñaśamalam -yajñaśamalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria