Declension table of ?yajñaśāstravidā

Deva

FeminineSingularDualPlural
Nominativeyajñaśāstravidā yajñaśāstravide yajñaśāstravidāḥ
Vocativeyajñaśāstravide yajñaśāstravide yajñaśāstravidāḥ
Accusativeyajñaśāstravidām yajñaśāstravide yajñaśāstravidāḥ
Instrumentalyajñaśāstravidayā yajñaśāstravidābhyām yajñaśāstravidābhiḥ
Dativeyajñaśāstravidāyai yajñaśāstravidābhyām yajñaśāstravidābhyaḥ
Ablativeyajñaśāstravidāyāḥ yajñaśāstravidābhyām yajñaśāstravidābhyaḥ
Genitiveyajñaśāstravidāyāḥ yajñaśāstravidayoḥ yajñaśāstravidānām
Locativeyajñaśāstravidāyām yajñaśāstravidayoḥ yajñaśāstravidāsu

Adverb -yajñaśāstravidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria