Declension table of ?yajñaśāstravid

Deva

NeuterSingularDualPlural
Nominativeyajñaśāstravit yajñaśāstravidī yajñaśāstravindi
Vocativeyajñaśāstravit yajñaśāstravidī yajñaśāstravindi
Accusativeyajñaśāstravit yajñaśāstravidī yajñaśāstravindi
Instrumentalyajñaśāstravidā yajñaśāstravidbhyām yajñaśāstravidbhiḥ
Dativeyajñaśāstravide yajñaśāstravidbhyām yajñaśāstravidbhyaḥ
Ablativeyajñaśāstravidaḥ yajñaśāstravidbhyām yajñaśāstravidbhyaḥ
Genitiveyajñaśāstravidaḥ yajñaśāstravidoḥ yajñaśāstravidām
Locativeyajñaśāstravidi yajñaśāstravidoḥ yajñaśāstravitsu

Compound yajñaśāstravit -

Adverb -yajñaśāstravit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria