Declension table of ?yajñaśāstra

Deva

NeuterSingularDualPlural
Nominativeyajñaśāstram yajñaśāstre yajñaśāstrāṇi
Vocativeyajñaśāstra yajñaśāstre yajñaśāstrāṇi
Accusativeyajñaśāstram yajñaśāstre yajñaśāstrāṇi
Instrumentalyajñaśāstreṇa yajñaśāstrābhyām yajñaśāstraiḥ
Dativeyajñaśāstrāya yajñaśāstrābhyām yajñaśāstrebhyaḥ
Ablativeyajñaśāstrāt yajñaśāstrābhyām yajñaśāstrebhyaḥ
Genitiveyajñaśāstrasya yajñaśāstrayoḥ yajñaśāstrāṇām
Locativeyajñaśāstre yajñaśāstrayoḥ yajñaśāstreṣu

Compound yajñaśāstra -

Adverb -yajñaśāstram -yajñaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria