Declension table of ?yajñavibhraṣṭā

Deva

FeminineSingularDualPlural
Nominativeyajñavibhraṣṭā yajñavibhraṣṭe yajñavibhraṣṭāḥ
Vocativeyajñavibhraṣṭe yajñavibhraṣṭe yajñavibhraṣṭāḥ
Accusativeyajñavibhraṣṭām yajñavibhraṣṭe yajñavibhraṣṭāḥ
Instrumentalyajñavibhraṣṭayā yajñavibhraṣṭābhyām yajñavibhraṣṭābhiḥ
Dativeyajñavibhraṣṭāyai yajñavibhraṣṭābhyām yajñavibhraṣṭābhyaḥ
Ablativeyajñavibhraṣṭāyāḥ yajñavibhraṣṭābhyām yajñavibhraṣṭābhyaḥ
Genitiveyajñavibhraṣṭāyāḥ yajñavibhraṣṭayoḥ yajñavibhraṣṭānām
Locativeyajñavibhraṣṭāyām yajñavibhraṣṭayoḥ yajñavibhraṣṭāsu

Adverb -yajñavibhraṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria