Declension table of ?yajñavibhraṃśa

Deva

MasculineSingularDualPlural
Nominativeyajñavibhraṃśaḥ yajñavibhraṃśau yajñavibhraṃśāḥ
Vocativeyajñavibhraṃśa yajñavibhraṃśau yajñavibhraṃśāḥ
Accusativeyajñavibhraṃśam yajñavibhraṃśau yajñavibhraṃśān
Instrumentalyajñavibhraṃśena yajñavibhraṃśābhyām yajñavibhraṃśaiḥ
Dativeyajñavibhraṃśāya yajñavibhraṃśābhyām yajñavibhraṃśebhyaḥ
Ablativeyajñavibhraṃśāt yajñavibhraṃśābhyām yajñavibhraṃśebhyaḥ
Genitiveyajñavibhraṃśasya yajñavibhraṃśayoḥ yajñavibhraṃśānām
Locativeyajñavibhraṃśe yajñavibhraṃśayoḥ yajñavibhraṃśeṣu

Compound yajñavibhraṃśa -

Adverb -yajñavibhraṃśam -yajñavibhraṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria