Declension table of ?yajñaveśasa

Deva

NeuterSingularDualPlural
Nominativeyajñaveśasam yajñaveśase yajñaveśasāni
Vocativeyajñaveśasa yajñaveśase yajñaveśasāni
Accusativeyajñaveśasam yajñaveśase yajñaveśasāni
Instrumentalyajñaveśasena yajñaveśasābhyām yajñaveśasaiḥ
Dativeyajñaveśasāya yajñaveśasābhyām yajñaveśasebhyaḥ
Ablativeyajñaveśasāt yajñaveśasābhyām yajñaveśasebhyaḥ
Genitiveyajñaveśasasya yajñaveśasayoḥ yajñaveśasānām
Locativeyajñaveśase yajñaveśasayoḥ yajñaveśaseṣu

Compound yajñaveśasa -

Adverb -yajñaveśasam -yajñaveśasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria