Declension table of ?yajñavedī

Deva

FeminineSingularDualPlural
Nominativeyajñavedī yajñavedyau yajñavedyaḥ
Vocativeyajñavedi yajñavedyau yajñavedyaḥ
Accusativeyajñavedīm yajñavedyau yajñavedīḥ
Instrumentalyajñavedyā yajñavedībhyām yajñavedībhiḥ
Dativeyajñavedyai yajñavedībhyām yajñavedībhyaḥ
Ablativeyajñavedyāḥ yajñavedībhyām yajñavedībhyaḥ
Genitiveyajñavedyāḥ yajñavedyoḥ yajñavedīnām
Locativeyajñavedyām yajñavedyoḥ yajñavedīṣu

Compound yajñavedi - yajñavedī -

Adverb -yajñavedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria