Declension table of yajñavat

Deva

NeuterSingularDualPlural
Nominativeyajñavat yajñavantī yajñavatī yajñavanti
Vocativeyajñavat yajñavantī yajñavatī yajñavanti
Accusativeyajñavat yajñavantī yajñavatī yajñavanti
Instrumentalyajñavatā yajñavadbhyām yajñavadbhiḥ
Dativeyajñavate yajñavadbhyām yajñavadbhyaḥ
Ablativeyajñavataḥ yajñavadbhyām yajñavadbhyaḥ
Genitiveyajñavataḥ yajñavatoḥ yajñavatām
Locativeyajñavati yajñavatoḥ yajñavatsu

Adverb -yajñavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria