Declension table of yajñavat

Deva

MasculineSingularDualPlural
Nominativeyajñavān yajñavantau yajñavantaḥ
Vocativeyajñavan yajñavantau yajñavantaḥ
Accusativeyajñavantam yajñavantau yajñavataḥ
Instrumentalyajñavatā yajñavadbhyām yajñavadbhiḥ
Dativeyajñavate yajñavadbhyām yajñavadbhyaḥ
Ablativeyajñavataḥ yajñavadbhyām yajñavadbhyaḥ
Genitiveyajñavataḥ yajñavatoḥ yajñavatām
Locativeyajñavati yajñavatoḥ yajñavatsu

Compound yajñavat -

Adverb -yajñavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria