Declension table of ?yajñavarman

Deva

NeuterSingularDualPlural
Nominativeyajñavarma yajñavarmaṇī yajñavarmāṇi
Vocativeyajñavarman yajñavarma yajñavarmaṇī yajñavarmāṇi
Accusativeyajñavarma yajñavarmaṇī yajñavarmāṇi
Instrumentalyajñavarmaṇā yajñavarmabhyām yajñavarmabhiḥ
Dativeyajñavarmaṇe yajñavarmabhyām yajñavarmabhyaḥ
Ablativeyajñavarmaṇaḥ yajñavarmabhyām yajñavarmabhyaḥ
Genitiveyajñavarmaṇaḥ yajñavarmaṇoḥ yajñavarmaṇām
Locativeyajñavarmaṇi yajñavarmaṇoḥ yajñavarmasu

Compound yajñavarma -

Adverb -yajñavarma -yajñavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria