Declension table of ?yajñavardhanā

Deva

FeminineSingularDualPlural
Nominativeyajñavardhanā yajñavardhane yajñavardhanāḥ
Vocativeyajñavardhane yajñavardhane yajñavardhanāḥ
Accusativeyajñavardhanām yajñavardhane yajñavardhanāḥ
Instrumentalyajñavardhanayā yajñavardhanābhyām yajñavardhanābhiḥ
Dativeyajñavardhanāyai yajñavardhanābhyām yajñavardhanābhyaḥ
Ablativeyajñavardhanāyāḥ yajñavardhanābhyām yajñavardhanābhyaḥ
Genitiveyajñavardhanāyāḥ yajñavardhanayoḥ yajñavardhanānām
Locativeyajñavardhanāyām yajñavardhanayoḥ yajñavardhanāsu

Adverb -yajñavardhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria