Declension table of ?yajñavardhana

Deva

NeuterSingularDualPlural
Nominativeyajñavardhanam yajñavardhane yajñavardhanāni
Vocativeyajñavardhana yajñavardhane yajñavardhanāni
Accusativeyajñavardhanam yajñavardhane yajñavardhanāni
Instrumentalyajñavardhanena yajñavardhanābhyām yajñavardhanaiḥ
Dativeyajñavardhanāya yajñavardhanābhyām yajñavardhanebhyaḥ
Ablativeyajñavardhanāt yajñavardhanābhyām yajñavardhanebhyaḥ
Genitiveyajñavardhanasya yajñavardhanayoḥ yajñavardhanānām
Locativeyajñavardhane yajñavardhanayoḥ yajñavardhaneṣu

Compound yajñavardhana -

Adverb -yajñavardhanam -yajñavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria