Declension table of ?yajñavardhana

Deva

MasculineSingularDualPlural
Nominativeyajñavardhanaḥ yajñavardhanau yajñavardhanāḥ
Vocativeyajñavardhana yajñavardhanau yajñavardhanāḥ
Accusativeyajñavardhanam yajñavardhanau yajñavardhanān
Instrumentalyajñavardhanena yajñavardhanābhyām yajñavardhanaiḥ yajñavardhanebhiḥ
Dativeyajñavardhanāya yajñavardhanābhyām yajñavardhanebhyaḥ
Ablativeyajñavardhanāt yajñavardhanābhyām yajñavardhanebhyaḥ
Genitiveyajñavardhanasya yajñavardhanayoḥ yajñavardhanānām
Locativeyajñavardhane yajñavardhanayoḥ yajñavardhaneṣu

Compound yajñavardhana -

Adverb -yajñavardhanam -yajñavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria