Declension table of ?yajñavarāha

Deva

MasculineSingularDualPlural
Nominativeyajñavarāhaḥ yajñavarāhau yajñavarāhāḥ
Vocativeyajñavarāha yajñavarāhau yajñavarāhāḥ
Accusativeyajñavarāham yajñavarāhau yajñavarāhān
Instrumentalyajñavarāheṇa yajñavarāhābhyām yajñavarāhaiḥ yajñavarāhebhiḥ
Dativeyajñavarāhāya yajñavarāhābhyām yajñavarāhebhyaḥ
Ablativeyajñavarāhāt yajñavarāhābhyām yajñavarāhebhyaḥ
Genitiveyajñavarāhasya yajñavarāhayoḥ yajñavarāhāṇām
Locativeyajñavarāhe yajñavarāhayoḥ yajñavarāheṣu

Compound yajñavarāha -

Adverb -yajñavarāham -yajñavarāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria