Declension table of ?yajñavallī

Deva

FeminineSingularDualPlural
Nominativeyajñavallī yajñavallyau yajñavallyaḥ
Vocativeyajñavalli yajñavallyau yajñavallyaḥ
Accusativeyajñavallīm yajñavallyau yajñavallīḥ
Instrumentalyajñavallyā yajñavallībhyām yajñavallībhiḥ
Dativeyajñavallyai yajñavallībhyām yajñavallībhyaḥ
Ablativeyajñavallyāḥ yajñavallībhyām yajñavallībhyaḥ
Genitiveyajñavallyāḥ yajñavallyoḥ yajñavallīnām
Locativeyajñavallyām yajñavallyoḥ yajñavallīṣu

Compound yajñavalli - yajñavallī -

Adverb -yajñavalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria