Declension table of yajñavalka

Deva

MasculineSingularDualPlural
Nominativeyajñavalkaḥ yajñavalkau yajñavalkāḥ
Vocativeyajñavalka yajñavalkau yajñavalkāḥ
Accusativeyajñavalkam yajñavalkau yajñavalkān
Instrumentalyajñavalkena yajñavalkābhyām yajñavalkaiḥ yajñavalkebhiḥ
Dativeyajñavalkāya yajñavalkābhyām yajñavalkebhyaḥ
Ablativeyajñavalkāt yajñavalkābhyām yajñavalkebhyaḥ
Genitiveyajñavalkasya yajñavalkayoḥ yajñavalkānām
Locativeyajñavalke yajñavalkayoḥ yajñavalkeṣu

Compound yajñavalka -

Adverb -yajñavalkam -yajñavalkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria