Declension table of ?yajñavaha

Deva

MasculineSingularDualPlural
Nominativeyajñavahaḥ yajñavahau yajñavahāḥ
Vocativeyajñavaha yajñavahau yajñavahāḥ
Accusativeyajñavaham yajñavahau yajñavahān
Instrumentalyajñavahena yajñavahābhyām yajñavahaiḥ yajñavahebhiḥ
Dativeyajñavahāya yajñavahābhyām yajñavahebhyaḥ
Ablativeyajñavahāt yajñavahābhyām yajñavahebhyaḥ
Genitiveyajñavahasya yajñavahayoḥ yajñavahānām
Locativeyajñavahe yajñavahayoḥ yajñavaheṣu

Compound yajñavaha -

Adverb -yajñavaham -yajñavahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria