Declension table of ?yajñavāma

Deva

MasculineSingularDualPlural
Nominativeyajñavāmaḥ yajñavāmau yajñavāmāḥ
Vocativeyajñavāma yajñavāmau yajñavāmāḥ
Accusativeyajñavāmam yajñavāmau yajñavāmān
Instrumentalyajñavāmena yajñavāmābhyām yajñavāmaiḥ yajñavāmebhiḥ
Dativeyajñavāmāya yajñavāmābhyām yajñavāmebhyaḥ
Ablativeyajñavāmāt yajñavāmābhyām yajñavāmebhyaḥ
Genitiveyajñavāmasya yajñavāmayoḥ yajñavāmānām
Locativeyajñavāme yajñavāmayoḥ yajñavāmeṣu

Compound yajñavāma -

Adverb -yajñavāmam -yajñavāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria