Declension table of ?yajñavāhinī

Deva

FeminineSingularDualPlural
Nominativeyajñavāhinī yajñavāhinyau yajñavāhinyaḥ
Vocativeyajñavāhini yajñavāhinyau yajñavāhinyaḥ
Accusativeyajñavāhinīm yajñavāhinyau yajñavāhinīḥ
Instrumentalyajñavāhinyā yajñavāhinībhyām yajñavāhinībhiḥ
Dativeyajñavāhinyai yajñavāhinībhyām yajñavāhinībhyaḥ
Ablativeyajñavāhinyāḥ yajñavāhinībhyām yajñavāhinībhyaḥ
Genitiveyajñavāhinyāḥ yajñavāhinyoḥ yajñavāhinīnām
Locativeyajñavāhinyām yajñavāhinyoḥ yajñavāhinīṣu

Compound yajñavāhini - yajñavāhinī -

Adverb -yajñavāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria