Declension table of ?yajñavāhin

Deva

MasculineSingularDualPlural
Nominativeyajñavāhī yajñavāhinau yajñavāhinaḥ
Vocativeyajñavāhin yajñavāhinau yajñavāhinaḥ
Accusativeyajñavāhinam yajñavāhinau yajñavāhinaḥ
Instrumentalyajñavāhinā yajñavāhibhyām yajñavāhibhiḥ
Dativeyajñavāhine yajñavāhibhyām yajñavāhibhyaḥ
Ablativeyajñavāhinaḥ yajñavāhibhyām yajñavāhibhyaḥ
Genitiveyajñavāhinaḥ yajñavāhinoḥ yajñavāhinām
Locativeyajñavāhini yajñavāhinoḥ yajñavāhiṣu

Compound yajñavāhi -

Adverb -yajñavāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria