Declension table of ?yajñavāhana

Deva

NeuterSingularDualPlural
Nominativeyajñavāhanam yajñavāhane yajñavāhanāni
Vocativeyajñavāhana yajñavāhane yajñavāhanāni
Accusativeyajñavāhanam yajñavāhane yajñavāhanāni
Instrumentalyajñavāhanena yajñavāhanābhyām yajñavāhanaiḥ
Dativeyajñavāhanāya yajñavāhanābhyām yajñavāhanebhyaḥ
Ablativeyajñavāhanāt yajñavāhanābhyām yajñavāhanebhyaḥ
Genitiveyajñavāhanasya yajñavāhanayoḥ yajñavāhanānām
Locativeyajñavāhane yajñavāhanayoḥ yajñavāhaneṣu

Compound yajñavāhana -

Adverb -yajñavāhanam -yajñavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria