Declension table of ?yajñavāhana

Deva

MasculineSingularDualPlural
Nominativeyajñavāhanaḥ yajñavāhanau yajñavāhanāḥ
Vocativeyajñavāhana yajñavāhanau yajñavāhanāḥ
Accusativeyajñavāhanam yajñavāhanau yajñavāhanān
Instrumentalyajñavāhanena yajñavāhanābhyām yajñavāhanaiḥ yajñavāhanebhiḥ
Dativeyajñavāhanāya yajñavāhanābhyām yajñavāhanebhyaḥ
Ablativeyajñavāhanāt yajñavāhanābhyām yajñavāhanebhyaḥ
Genitiveyajñavāhanasya yajñavāhanayoḥ yajñavāhanānām
Locativeyajñavāhane yajñavāhanayoḥ yajñavāhaneṣu

Compound yajñavāhana -

Adverb -yajñavāhanam -yajñavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria