Declension table of ?yajñavāha

Deva

NeuterSingularDualPlural
Nominativeyajñavāham yajñavāhe yajñavāhāni
Vocativeyajñavāha yajñavāhe yajñavāhāni
Accusativeyajñavāham yajñavāhe yajñavāhāni
Instrumentalyajñavāhena yajñavāhābhyām yajñavāhaiḥ
Dativeyajñavāhāya yajñavāhābhyām yajñavāhebhyaḥ
Ablativeyajñavāhāt yajñavāhābhyām yajñavāhebhyaḥ
Genitiveyajñavāhasya yajñavāhayoḥ yajñavāhānām
Locativeyajñavāhe yajñavāhayoḥ yajñavāheṣu

Compound yajñavāha -

Adverb -yajñavāham -yajñavāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria