Declension table of ?yajñavāha

Deva

MasculineSingularDualPlural
Nominativeyajñavāhaḥ yajñavāhau yajñavāhāḥ
Vocativeyajñavāha yajñavāhau yajñavāhāḥ
Accusativeyajñavāham yajñavāhau yajñavāhān
Instrumentalyajñavāhena yajñavāhābhyām yajñavāhaiḥ yajñavāhebhiḥ
Dativeyajñavāhāya yajñavāhābhyām yajñavāhebhyaḥ
Ablativeyajñavāhāt yajñavāhābhyām yajñavāhebhyaḥ
Genitiveyajñavāhasya yajñavāhayoḥ yajñavāhānām
Locativeyajñavāhe yajñavāhayoḥ yajñavāheṣu

Compound yajñavāha -

Adverb -yajñavāham -yajñavāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria