Declension table of ?yajñavāṭa

Deva

MasculineSingularDualPlural
Nominativeyajñavāṭaḥ yajñavāṭau yajñavāṭāḥ
Vocativeyajñavāṭa yajñavāṭau yajñavāṭāḥ
Accusativeyajñavāṭam yajñavāṭau yajñavāṭān
Instrumentalyajñavāṭena yajñavāṭābhyām yajñavāṭaiḥ yajñavāṭebhiḥ
Dativeyajñavāṭāya yajñavāṭābhyām yajñavāṭebhyaḥ
Ablativeyajñavāṭāt yajñavāṭābhyām yajñavāṭebhyaḥ
Genitiveyajñavāṭasya yajñavāṭayoḥ yajñavāṭānām
Locativeyajñavāṭe yajñavāṭayoḥ yajñavāṭeṣu

Compound yajñavāṭa -

Adverb -yajñavāṭam -yajñavāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria