Declension table of ?yajñavṛkṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yajñavṛkṣaḥ | yajñavṛkṣau | yajñavṛkṣāḥ |
Vocative | yajñavṛkṣa | yajñavṛkṣau | yajñavṛkṣāḥ |
Accusative | yajñavṛkṣam | yajñavṛkṣau | yajñavṛkṣān |
Instrumental | yajñavṛkṣeṇa | yajñavṛkṣābhyām | yajñavṛkṣaiḥ |
Dative | yajñavṛkṣāya | yajñavṛkṣābhyām | yajñavṛkṣebhyaḥ |
Ablative | yajñavṛkṣāt | yajñavṛkṣābhyām | yajñavṛkṣebhyaḥ |
Genitive | yajñavṛkṣasya | yajñavṛkṣayoḥ | yajñavṛkṣāṇām |
Locative | yajñavṛkṣe | yajñavṛkṣayoḥ | yajñavṛkṣeṣu |