Declension table of ?yajñavṛddhā

Deva

FeminineSingularDualPlural
Nominativeyajñavṛddhā yajñavṛddhe yajñavṛddhāḥ
Vocativeyajñavṛddhe yajñavṛddhe yajñavṛddhāḥ
Accusativeyajñavṛddhām yajñavṛddhe yajñavṛddhāḥ
Instrumentalyajñavṛddhayā yajñavṛddhābhyām yajñavṛddhābhiḥ
Dativeyajñavṛddhāyai yajñavṛddhābhyām yajñavṛddhābhyaḥ
Ablativeyajñavṛddhāyāḥ yajñavṛddhābhyām yajñavṛddhābhyaḥ
Genitiveyajñavṛddhāyāḥ yajñavṛddhayoḥ yajñavṛddhānām
Locativeyajñavṛddhāyām yajñavṛddhayoḥ yajñavṛddhāsu

Adverb -yajñavṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria