Declension table of ?yajñavṛddha

Deva

NeuterSingularDualPlural
Nominativeyajñavṛddham yajñavṛddhe yajñavṛddhāni
Vocativeyajñavṛddha yajñavṛddhe yajñavṛddhāni
Accusativeyajñavṛddham yajñavṛddhe yajñavṛddhāni
Instrumentalyajñavṛddhena yajñavṛddhābhyām yajñavṛddhaiḥ
Dativeyajñavṛddhāya yajñavṛddhābhyām yajñavṛddhebhyaḥ
Ablativeyajñavṛddhāt yajñavṛddhābhyām yajñavṛddhebhyaḥ
Genitiveyajñavṛddhasya yajñavṛddhayoḥ yajñavṛddhānām
Locativeyajñavṛddhe yajñavṛddhayoḥ yajñavṛddheṣu

Compound yajñavṛddha -

Adverb -yajñavṛddham -yajñavṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria