Declension table of ?yajñavṛddha

Deva

MasculineSingularDualPlural
Nominativeyajñavṛddhaḥ yajñavṛddhau yajñavṛddhāḥ
Vocativeyajñavṛddha yajñavṛddhau yajñavṛddhāḥ
Accusativeyajñavṛddham yajñavṛddhau yajñavṛddhān
Instrumentalyajñavṛddhena yajñavṛddhābhyām yajñavṛddhaiḥ yajñavṛddhebhiḥ
Dativeyajñavṛddhāya yajñavṛddhābhyām yajñavṛddhebhyaḥ
Ablativeyajñavṛddhāt yajñavṛddhābhyām yajñavṛddhebhyaḥ
Genitiveyajñavṛddhasya yajñavṛddhayoḥ yajñavṛddhānām
Locativeyajñavṛddhe yajñavṛddhayoḥ yajñavṛddheṣu

Compound yajñavṛddha -

Adverb -yajñavṛddham -yajñavṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria