Declension table of ?yajñatyāgin

Deva

NeuterSingularDualPlural
Nominativeyajñatyāgi yajñatyāginī yajñatyāgīni
Vocativeyajñatyāgin yajñatyāgi yajñatyāginī yajñatyāgīni
Accusativeyajñatyāgi yajñatyāginī yajñatyāgīni
Instrumentalyajñatyāginā yajñatyāgibhyām yajñatyāgibhiḥ
Dativeyajñatyāgine yajñatyāgibhyām yajñatyāgibhyaḥ
Ablativeyajñatyāginaḥ yajñatyāgibhyām yajñatyāgibhyaḥ
Genitiveyajñatyāginaḥ yajñatyāginoḥ yajñatyāginām
Locativeyajñatyāgini yajñatyāginoḥ yajñatyāgiṣu

Compound yajñatyāgi -

Adverb -yajñatyāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria