Declension table of ?yajñatyāgin

Deva

MasculineSingularDualPlural
Nominativeyajñatyāgī yajñatyāginau yajñatyāginaḥ
Vocativeyajñatyāgin yajñatyāginau yajñatyāginaḥ
Accusativeyajñatyāginam yajñatyāginau yajñatyāginaḥ
Instrumentalyajñatyāginā yajñatyāgibhyām yajñatyāgibhiḥ
Dativeyajñatyāgine yajñatyāgibhyām yajñatyāgibhyaḥ
Ablativeyajñatyāginaḥ yajñatyāgibhyām yajñatyāgibhyaḥ
Genitiveyajñatyāginaḥ yajñatyāginoḥ yajñatyāginām
Locativeyajñatyāgini yajñatyāginoḥ yajñatyāgiṣu

Compound yajñatyāgi -

Adverb -yajñatyāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria