Declension table of ?yajñaturaṅga

Deva

MasculineSingularDualPlural
Nominativeyajñaturaṅgaḥ yajñaturaṅgau yajñaturaṅgāḥ
Vocativeyajñaturaṅga yajñaturaṅgau yajñaturaṅgāḥ
Accusativeyajñaturaṅgam yajñaturaṅgau yajñaturaṅgān
Instrumentalyajñaturaṅgeṇa yajñaturaṅgābhyām yajñaturaṅgaiḥ yajñaturaṅgebhiḥ
Dativeyajñaturaṅgāya yajñaturaṅgābhyām yajñaturaṅgebhyaḥ
Ablativeyajñaturaṅgāt yajñaturaṅgābhyām yajñaturaṅgebhyaḥ
Genitiveyajñaturaṅgasya yajñaturaṅgayoḥ yajñaturaṅgāṇām
Locativeyajñaturaṅge yajñaturaṅgayoḥ yajñaturaṅgeṣu

Compound yajñaturaṅga -

Adverb -yajñaturaṅgam -yajñaturaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria