Declension table of ?yajñatantra

Deva

NeuterSingularDualPlural
Nominativeyajñatantram yajñatantre yajñatantrāṇi
Vocativeyajñatantra yajñatantre yajñatantrāṇi
Accusativeyajñatantram yajñatantre yajñatantrāṇi
Instrumentalyajñatantreṇa yajñatantrābhyām yajñatantraiḥ
Dativeyajñatantrāya yajñatantrābhyām yajñatantrebhyaḥ
Ablativeyajñatantrāt yajñatantrābhyām yajñatantrebhyaḥ
Genitiveyajñatantrasya yajñatantrayoḥ yajñatantrāṇām
Locativeyajñatantre yajñatantrayoḥ yajñatantreṣu

Compound yajñatantra -

Adverb -yajñatantram -yajñatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria