Declension table of ?yajñasūtravidhāna

Deva

NeuterSingularDualPlural
Nominativeyajñasūtravidhānam yajñasūtravidhāne yajñasūtravidhānāni
Vocativeyajñasūtravidhāna yajñasūtravidhāne yajñasūtravidhānāni
Accusativeyajñasūtravidhānam yajñasūtravidhāne yajñasūtravidhānāni
Instrumentalyajñasūtravidhānena yajñasūtravidhānābhyām yajñasūtravidhānaiḥ
Dativeyajñasūtravidhānāya yajñasūtravidhānābhyām yajñasūtravidhānebhyaḥ
Ablativeyajñasūtravidhānāt yajñasūtravidhānābhyām yajñasūtravidhānebhyaḥ
Genitiveyajñasūtravidhānasya yajñasūtravidhānayoḥ yajñasūtravidhānānām
Locativeyajñasūtravidhāne yajñasūtravidhānayoḥ yajñasūtravidhāneṣu

Compound yajñasūtravidhāna -

Adverb -yajñasūtravidhānam -yajñasūtravidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria