Declension table of ?yajñasūkara

Deva

MasculineSingularDualPlural
Nominativeyajñasūkaraḥ yajñasūkarau yajñasūkarāḥ
Vocativeyajñasūkara yajñasūkarau yajñasūkarāḥ
Accusativeyajñasūkaram yajñasūkarau yajñasūkarān
Instrumentalyajñasūkareṇa yajñasūkarābhyām yajñasūkaraiḥ yajñasūkarebhiḥ
Dativeyajñasūkarāya yajñasūkarābhyām yajñasūkarebhyaḥ
Ablativeyajñasūkarāt yajñasūkarābhyām yajñasūkarebhyaḥ
Genitiveyajñasūkarasya yajñasūkarayoḥ yajñasūkarāṇām
Locativeyajñasūkare yajñasūkarayoḥ yajñasūkareṣu

Compound yajñasūkara -

Adverb -yajñasūkaram -yajñasūkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria