Declension table of ?yajñasthala

Deva

NeuterSingularDualPlural
Nominativeyajñasthalam yajñasthale yajñasthalāni
Vocativeyajñasthala yajñasthale yajñasthalāni
Accusativeyajñasthalam yajñasthale yajñasthalāni
Instrumentalyajñasthalena yajñasthalābhyām yajñasthalaiḥ
Dativeyajñasthalāya yajñasthalābhyām yajñasthalebhyaḥ
Ablativeyajñasthalāt yajñasthalābhyām yajñasthalebhyaḥ
Genitiveyajñasthalasya yajñasthalayoḥ yajñasthalānām
Locativeyajñasthale yajñasthalayoḥ yajñasthaleṣu

Compound yajñasthala -

Adverb -yajñasthalam -yajñasthalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria