Declension table of ?yajñasthāṇu

Deva

MasculineSingularDualPlural
Nominativeyajñasthāṇuḥ yajñasthāṇū yajñasthāṇavaḥ
Vocativeyajñasthāṇo yajñasthāṇū yajñasthāṇavaḥ
Accusativeyajñasthāṇum yajñasthāṇū yajñasthāṇūn
Instrumentalyajñasthāṇunā yajñasthāṇubhyām yajñasthāṇubhiḥ
Dativeyajñasthāṇave yajñasthāṇubhyām yajñasthāṇubhyaḥ
Ablativeyajñasthāṇoḥ yajñasthāṇubhyām yajñasthāṇubhyaḥ
Genitiveyajñasthāṇoḥ yajñasthāṇvoḥ yajñasthāṇūnām
Locativeyajñasthāṇau yajñasthāṇvoḥ yajñasthāṇuṣu

Compound yajñasthāṇu -

Adverb -yajñasthāṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria