Declension table of ?yajñasiddhi

Deva

FeminineSingularDualPlural
Nominativeyajñasiddhiḥ yajñasiddhī yajñasiddhayaḥ
Vocativeyajñasiddhe yajñasiddhī yajñasiddhayaḥ
Accusativeyajñasiddhim yajñasiddhī yajñasiddhīḥ
Instrumentalyajñasiddhyā yajñasiddhibhyām yajñasiddhibhiḥ
Dativeyajñasiddhyai yajñasiddhaye yajñasiddhibhyām yajñasiddhibhyaḥ
Ablativeyajñasiddhyāḥ yajñasiddheḥ yajñasiddhibhyām yajñasiddhibhyaḥ
Genitiveyajñasiddhyāḥ yajñasiddheḥ yajñasiddhyoḥ yajñasiddhīnām
Locativeyajñasiddhyām yajñasiddhau yajñasiddhyoḥ yajñasiddhiṣu

Compound yajñasiddhi -

Adverb -yajñasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria