Declension table of yajñasena

Deva

MasculineSingularDualPlural
Nominativeyajñasenaḥ yajñasenau yajñasenāḥ
Vocativeyajñasena yajñasenau yajñasenāḥ
Accusativeyajñasenam yajñasenau yajñasenān
Instrumentalyajñasenena yajñasenābhyām yajñasenaiḥ yajñasenebhiḥ
Dativeyajñasenāya yajñasenābhyām yajñasenebhyaḥ
Ablativeyajñasenāt yajñasenābhyām yajñasenebhyaḥ
Genitiveyajñasenasya yajñasenayoḥ yajñasenānām
Locativeyajñasene yajñasenayoḥ yajñaseneṣu

Compound yajñasena -

Adverb -yajñasenam -yajñasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria