Declension table of ?yajñasammita

Deva

MasculineSingularDualPlural
Nominativeyajñasammitaḥ yajñasammitau yajñasammitāḥ
Vocativeyajñasammita yajñasammitau yajñasammitāḥ
Accusativeyajñasammitam yajñasammitau yajñasammitān
Instrumentalyajñasammitena yajñasammitābhyām yajñasammitaiḥ yajñasammitebhiḥ
Dativeyajñasammitāya yajñasammitābhyām yajñasammitebhyaḥ
Ablativeyajñasammitāt yajñasammitābhyām yajñasammitebhyaḥ
Genitiveyajñasammitasya yajñasammitayoḥ yajñasammitānām
Locativeyajñasammite yajñasammitayoḥ yajñasammiteṣu

Compound yajñasammita -

Adverb -yajñasammitam -yajñasammitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria