Declension table of ?yajñasamṛddhi

Deva

FeminineSingularDualPlural
Nominativeyajñasamṛddhiḥ yajñasamṛddhī yajñasamṛddhayaḥ
Vocativeyajñasamṛddhe yajñasamṛddhī yajñasamṛddhayaḥ
Accusativeyajñasamṛddhim yajñasamṛddhī yajñasamṛddhīḥ
Instrumentalyajñasamṛddhyā yajñasamṛddhibhyām yajñasamṛddhibhiḥ
Dativeyajñasamṛddhyai yajñasamṛddhaye yajñasamṛddhibhyām yajñasamṛddhibhyaḥ
Ablativeyajñasamṛddhyāḥ yajñasamṛddheḥ yajñasamṛddhibhyām yajñasamṛddhibhyaḥ
Genitiveyajñasamṛddhyāḥ yajñasamṛddheḥ yajñasamṛddhyoḥ yajñasamṛddhīnām
Locativeyajñasamṛddhyām yajñasamṛddhau yajñasamṛddhyoḥ yajñasamṛddhiṣu

Compound yajñasamṛddhi -

Adverb -yajñasamṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria