Declension table of ?yajñasadana

Deva

NeuterSingularDualPlural
Nominativeyajñasadanam yajñasadane yajñasadanāni
Vocativeyajñasadana yajñasadane yajñasadanāni
Accusativeyajñasadanam yajñasadane yajñasadanāni
Instrumentalyajñasadanena yajñasadanābhyām yajñasadanaiḥ
Dativeyajñasadanāya yajñasadanābhyām yajñasadanebhyaḥ
Ablativeyajñasadanāt yajñasadanābhyām yajñasadanebhyaḥ
Genitiveyajñasadanasya yajñasadanayoḥ yajñasadanānām
Locativeyajñasadane yajñasadanayoḥ yajñasadaneṣu

Compound yajñasadana -

Adverb -yajñasadanam -yajñasadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria