Declension table of ?yajñasādhanā

Deva

FeminineSingularDualPlural
Nominativeyajñasādhanā yajñasādhane yajñasādhanāḥ
Vocativeyajñasādhane yajñasādhane yajñasādhanāḥ
Accusativeyajñasādhanām yajñasādhane yajñasādhanāḥ
Instrumentalyajñasādhanayā yajñasādhanābhyām yajñasādhanābhiḥ
Dativeyajñasādhanāyai yajñasādhanābhyām yajñasādhanābhyaḥ
Ablativeyajñasādhanāyāḥ yajñasādhanābhyām yajñasādhanābhyaḥ
Genitiveyajñasādhanāyāḥ yajñasādhanayoḥ yajñasādhanānām
Locativeyajñasādhanāyām yajñasādhanayoḥ yajñasādhanāsu

Adverb -yajñasādhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria